Conveying prescriptions: The Mīmāṃsā understanding of how prescriptive texts function

The Mīmāṃsā school of Indian philosophy has at its primary focus the exegesis of Sacred Texts (called Vedas), and more specifically of their prescriptive portions, the Brāhmaṇas. This means that the epistemic content conveyed by the Vedas is, primarily, what has to be done. In order words, the Veda is an epistemic authority only insofar as it conveys a deontic content.

Enough with the “eternality of sound” in Mimamsa!

F.X. D’Sa Sabdapramanyam in Sabara and Kumarila (Vienna 1980) is one of the very first books on Mimamsa I read and I am thus very grateful to its author. Further, it is a fascinating book, one that —I thought— shows intriguing hypotheses (e.g., that Sabara meant “Significance” by dharma) which cannot be confounded with a scholarly philological enquire in the texts themselves.

What is the difference between nouns and verbs (according to Mīmāṃsā authors)? Diaconescu vs. Clooney

What do nouns mean? And what is the difference between nouns and verbs? Pūrva Mīmāṃsā authors are rightly known as having conceived the first textual linguistics in South Asia. In this sense, their theory differs from the Vyākaraṇa one, as it does not start with basic forms having already underwent an analysis (vyākaraṇa), but rather with complex textual units, the sacrificial prescriptions of the Brāhmaṇas.

मीमांसान्याययोः शब्दविषये विवादः -१-

पूर्वमीमांसासूत्रे सू॰ १।१।६ अरभ्य सू॰ १।१।२३ पर्यन्तम् शब्दस्वरूपविषये नैयायिकानां पूर्वपक्षाः प्रदर्शिताः (१।१।६–१।१।११) प्रतिवदिताश्च ।
१।१।६ विषयं प्रतिजानाति “कर्म एके तत्र दर्शनात्” इति । एके − नैयायिकाः मन्यन्ते, शब्दः कर्मैवास्ति, प्रयत्नानन्तरदर्शनाद् इति यावत् ।
१।१।७ सूत्रे द्वितीयो हेतुरुक्तः “अस्थानात्” इति । शब्दः कर्म, यतः शीघ्रं विनश्यति, विनष्टश्च न कुत्रचिदुपलभ्यते । सन्ति तु अर्थाः, ये सन्तोऽपि नोपलभ्यन्ते, मेरुवत् इति चेन्न । मेर्वादयः व्यवधानेभ्य एव नोपलभ्यन्ते । व्यवधानं विना सर्वमुपलभ्यमिति नैयायिकः ।
१।१।८ सूत्रेऽपि हेतुरुच्यते “करोतिशब्दात्” इति । लोके “सः शब्दं करोति” इति यावत् । किमर्थं लोकव्यवहारं प्रमाणमिति चेत्, उच्यते − यथा लोके वदन्ति तथा चिन्तयन्ति, न चानुपलब्धं किंचिद्वर्तते इति सूत्रे १।१।७ उक्तम् । तस्माद् यदुपलब्धं तच्चिन्तितं, यच्चिन्तितं च तल्लोकव्यवहारे व्यक्तमिति लोकव्यवहारः प्रमाणमिति नैयायिकः । तत्र तु −संस्कृता वागपि संकेतिका इति नैयायिकाः । अत एव संभवति यत् केवलं संस्कृतायां भाषायां “शब्दं करोति” इति व्यवहारोऽस्ति । वस्तुतश्च हङ्गरीभाषायां “शब्दं प्रमुञ्चति” इत्युच्यते, न तु “करोति” ।
१।१।९ सूत्रे यौगपद्यं हेतुत्वेनोक्तम् “सत्त्वान्तरे च यौगपद्यात्” इति । नानादेशेषु “शब्द”शब्दादयः यौगपद्येन श्रुताः । यद्येक एव शब्दो भवेत्, तर्हि एतदसम्भवम् । यथाहि ममैकः पुत्रः केवलं पाटलिपुत्रे दृश्यते, न तु यौगपद्येन पाटलिपुत्रे वारणसीपूरे च ।

किम् मन्यन्ते तत्रभवन्तः, कः कः हेतुः युक्ततमः?

शब्दस्वरूप एतत् “पोस्ट्” अपि पठितव्यम्

How many texts are comprised in the Mimamsa Sastra? And why is it relevant?

(apologies in advance for the lack of diacritics, I am home, ill, with no access to a unicode keyboard)

Purva Mimamsa authors are generally not interested in the topic, whereas several Uttara Mimamsa (i.e. Vedanta) ones deal at length with the status of the Mimamsasastra (I am tempted to say that, similarly, Christians alone are concerned with the unity of the two testaments within the Bible).
A particularly puzzling element, in this connection, is the status of an “intermediate part” of the Mimamsasastra,